Declension table of vāntidaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntidam | vāntide | vāntidāni |
Vocative | vāntida | vāntide | vāntidāni |
Accusative | vāntidam | vāntide | vāntidāni |
Instrumental | vāntidena | vāntidābhyām | vāntidaiḥ |
Dative | vāntidāya | vāntidābhyām | vāntidebhyaḥ |
Ablative | vāntidāt | vāntidābhyām | vāntidebhyaḥ |
Genitive | vāntidasya | vāntidayoḥ | vāntidānām |
Locative | vāntide | vāntidayoḥ | vāntideṣu |