Declension table of ?vāntida

Deva

NeuterSingularDualPlural
Nominativevāntidam vāntide vāntidāni
Vocativevāntida vāntide vāntidāni
Accusativevāntidam vāntide vāntidāni
Instrumentalvāntidena vāntidābhyām vāntidaiḥ
Dativevāntidāya vāntidābhyām vāntidebhyaḥ
Ablativevāntidāt vāntidābhyām vāntidebhyaḥ
Genitivevāntidasya vāntidayoḥ vāntidānām
Locativevāntide vāntidayoḥ vāntideṣu

Compound vāntida -

Adverb -vāntidam -vāntidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria