Declension table of vānti

Deva

FeminineSingularDualPlural
Nominativevāntiḥ vāntī vāntayaḥ
Vocativevānte vāntī vāntayaḥ
Accusativevāntim vāntī vāntīḥ
Instrumentalvāntyā vāntibhyām vāntibhiḥ
Dativevāntyai vāntaye vāntibhyām vāntibhyaḥ
Ablativevāntyāḥ vānteḥ vāntibhyām vāntibhyaḥ
Genitivevāntyāḥ vānteḥ vāntyoḥ vāntīnām
Locativevāntyām vāntau vāntyoḥ vāntiṣu

Compound vānti -

Adverb -vānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria