Declension table of ?vāntavṛṣṭi

Deva

NeuterSingularDualPlural
Nominativevāntavṛṣṭi vāntavṛṣṭinī vāntavṛṣṭīni
Vocativevāntavṛṣṭi vāntavṛṣṭinī vāntavṛṣṭīni
Accusativevāntavṛṣṭi vāntavṛṣṭinī vāntavṛṣṭīni
Instrumentalvāntavṛṣṭinā vāntavṛṣṭibhyām vāntavṛṣṭibhiḥ
Dativevāntavṛṣṭine vāntavṛṣṭibhyām vāntavṛṣṭibhyaḥ
Ablativevāntavṛṣṭinaḥ vāntavṛṣṭibhyām vāntavṛṣṭibhyaḥ
Genitivevāntavṛṣṭinaḥ vāntavṛṣṭinoḥ vāntavṛṣṭīnām
Locativevāntavṛṣṭini vāntavṛṣṭinoḥ vāntavṛṣṭiṣu

Compound vāntavṛṣṭi -

Adverb -vāntavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria