Declension table of vāntavṛṣṭiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntavṛṣṭi | vāntavṛṣṭinī | vāntavṛṣṭīni |
Vocative | vāntavṛṣṭi | vāntavṛṣṭinī | vāntavṛṣṭīni |
Accusative | vāntavṛṣṭi | vāntavṛṣṭinī | vāntavṛṣṭīni |
Instrumental | vāntavṛṣṭinā | vāntavṛṣṭibhyām | vāntavṛṣṭibhiḥ |
Dative | vāntavṛṣṭine | vāntavṛṣṭibhyām | vāntavṛṣṭibhyaḥ |
Ablative | vāntavṛṣṭinaḥ | vāntavṛṣṭibhyām | vāntavṛṣṭibhyaḥ |
Genitive | vāntavṛṣṭinaḥ | vāntavṛṣṭinoḥ | vāntavṛṣṭīnām |
Locative | vāntavṛṣṭini | vāntavṛṣṭinoḥ | vāntavṛṣṭiṣu |