Declension table of ?vāntāśinī

Deva

FeminineSingularDualPlural
Nominativevāntāśinī vāntāśinyau vāntāśinyaḥ
Vocativevāntāśini vāntāśinyau vāntāśinyaḥ
Accusativevāntāśinīm vāntāśinyau vāntāśinīḥ
Instrumentalvāntāśinyā vāntāśinībhyām vāntāśinībhiḥ
Dativevāntāśinyai vāntāśinībhyām vāntāśinībhyaḥ
Ablativevāntāśinyāḥ vāntāśinībhyām vāntāśinībhyaḥ
Genitivevāntāśinyāḥ vāntāśinyoḥ vāntāśinīnām
Locativevāntāśinyām vāntāśinyoḥ vāntāśinīṣu

Compound vāntāśini - vāntāśinī -

Adverb -vāntāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria