Declension table of ?vāntāśin

Deva

MasculineSingularDualPlural
Nominativevāntāśī vāntāśinau vāntāśinaḥ
Vocativevāntāśin vāntāśinau vāntāśinaḥ
Accusativevāntāśinam vāntāśinau vāntāśinaḥ
Instrumentalvāntāśinā vāntāśibhyām vāntāśibhiḥ
Dativevāntāśine vāntāśibhyām vāntāśibhyaḥ
Ablativevāntāśinaḥ vāntāśibhyām vāntāśibhyaḥ
Genitivevāntāśinaḥ vāntāśinoḥ vāntāśinām
Locativevāntāśini vāntāśinoḥ vāntāśiṣu

Compound vāntāśi -

Adverb -vāntāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria