Declension table of vāntāśinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntāśī | vāntāśinau | vāntāśinaḥ |
Vocative | vāntāśin | vāntāśinau | vāntāśinaḥ |
Accusative | vāntāśinam | vāntāśinau | vāntāśinaḥ |
Instrumental | vāntāśinā | vāntāśibhyām | vāntāśibhiḥ |
Dative | vāntāśine | vāntāśibhyām | vāntāśibhyaḥ |
Ablative | vāntāśinaḥ | vāntāśibhyām | vāntāśibhyaḥ |
Genitive | vāntāśinaḥ | vāntāśinoḥ | vāntāśinām |
Locative | vāntāśini | vāntāśinoḥ | vāntāśiṣu |