Declension table of vāntānnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntānnam | vāntānne | vāntānnāni |
Vocative | vāntānna | vāntānne | vāntānnāni |
Accusative | vāntānnam | vāntānne | vāntānnāni |
Instrumental | vāntānnena | vāntānnābhyām | vāntānnaiḥ |
Dative | vāntānnāya | vāntānnābhyām | vāntānnebhyaḥ |
Ablative | vāntānnāt | vāntānnābhyām | vāntānnebhyaḥ |
Genitive | vāntānnasya | vāntānnayoḥ | vāntānnānām |
Locative | vāntānne | vāntānnayoḥ | vāntānneṣu |