Declension table of ?vāntāda

Deva

MasculineSingularDualPlural
Nominativevāntādaḥ vāntādau vāntādāḥ
Vocativevāntāda vāntādau vāntādāḥ
Accusativevāntādam vāntādau vāntādān
Instrumentalvāntādena vāntādābhyām vāntādaiḥ vāntādebhiḥ
Dativevāntādāya vāntādābhyām vāntādebhyaḥ
Ablativevāntādāt vāntādābhyām vāntādebhyaḥ
Genitivevāntādasya vāntādayoḥ vāntādānām
Locativevāntāde vāntādayoḥ vāntādeṣu

Compound vāntāda -

Adverb -vāntādam -vāntādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria