Declension table of vāntādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntādaḥ | vāntādau | vāntādāḥ |
Vocative | vāntāda | vāntādau | vāntādāḥ |
Accusative | vāntādam | vāntādau | vāntādān |
Instrumental | vāntādena | vāntādābhyām | vāntādaiḥ |
Dative | vāntādāya | vāntādābhyām | vāntādebhyaḥ |
Ablative | vāntādāt | vāntādābhyām | vāntādebhyaḥ |
Genitive | vāntādasya | vāntādayoḥ | vāntādānām |
Locative | vāntāde | vāntādayoḥ | vāntādeṣu |