Declension table of ?vānika

Deva

NeuterSingularDualPlural
Nominativevānikam vānike vānikāni
Vocativevānika vānike vānikāni
Accusativevānikam vānike vānikāni
Instrumentalvānikena vānikābhyām vānikaiḥ
Dativevānikāya vānikābhyām vānikebhyaḥ
Ablativevānikāt vānikābhyām vānikebhyaḥ
Genitivevānikasya vānikayoḥ vānikānām
Locativevānike vānikayoḥ vānikeṣu

Compound vānika -

Adverb -vānikam -vānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria