Declension table of vānikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānikaḥ | vānikau | vānikāḥ |
Vocative | vānika | vānikau | vānikāḥ |
Accusative | vānikam | vānikau | vānikān |
Instrumental | vānikena | vānikābhyām | vānikaiḥ |
Dative | vānikāya | vānikābhyām | vānikebhyaḥ |
Ablative | vānikāt | vānikābhyām | vānikebhyaḥ |
Genitive | vānikasya | vānikayoḥ | vānikānām |
Locative | vānike | vānikayoḥ | vānikeṣu |