Declension table of vānika

Deva

MasculineSingularDualPlural
Nominativevānikaḥ vānikau vānikāḥ
Vocativevānika vānikau vānikāḥ
Accusativevānikam vānikau vānikān
Instrumentalvānikena vānikābhyām vānikaiḥ
Dativevānikāya vānikābhyām vānikebhyaḥ
Ablativevānikāt vānikābhyām vānikebhyaḥ
Genitivevānikasya vānikayoḥ vānikānām
Locativevānike vānikayoḥ vānikeṣu

Compound vānika -

Adverb -vānikam -vānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria