Declension table of vānīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānīyā | vānīye | vānīyāḥ |
Vocative | vānīye | vānīye | vānīyāḥ |
Accusative | vānīyām | vānīye | vānīyāḥ |
Instrumental | vānīyayā | vānīyābhyām | vānīyābhiḥ |
Dative | vānīyāyai | vānīyābhyām | vānīyābhyaḥ |
Ablative | vānīyāyāḥ | vānīyābhyām | vānīyābhyaḥ |
Genitive | vānīyāyāḥ | vānīyayoḥ | vānīyānām |
Locative | vānīyāyām | vānīyayoḥ | vānīyāsu |