Declension table of ?vānīyā

Deva

FeminineSingularDualPlural
Nominativevānīyā vānīye vānīyāḥ
Vocativevānīye vānīye vānīyāḥ
Accusativevānīyām vānīye vānīyāḥ
Instrumentalvānīyayā vānīyābhyām vānīyābhiḥ
Dativevānīyāyai vānīyābhyām vānīyābhyaḥ
Ablativevānīyāyāḥ vānīyābhyām vānīyābhyaḥ
Genitivevānīyāyāḥ vānīyayoḥ vānīyānām
Locativevānīyāyām vānīyayoḥ vānīyāsu

Adverb -vānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria