Declension table of ?vānīya

Deva

NeuterSingularDualPlural
Nominativevānīyam vānīye vānīyāni
Vocativevānīya vānīye vānīyāni
Accusativevānīyam vānīye vānīyāni
Instrumentalvānīyena vānīyābhyām vānīyaiḥ
Dativevānīyāya vānīyābhyām vānīyebhyaḥ
Ablativevānīyāt vānīyābhyām vānīyebhyaḥ
Genitivevānīyasya vānīyayoḥ vānīyānām
Locativevānīye vānīyayoḥ vānīyeṣu

Compound vānīya -

Adverb -vānīyam -vānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria