Declension table of vānīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānīyaḥ | vānīyau | vānīyāḥ |
Vocative | vānīya | vānīyau | vānīyāḥ |
Accusative | vānīyam | vānīyau | vānīyān |
Instrumental | vānīyena | vānīyābhyām | vānīyaiḥ |
Dative | vānīyāya | vānīyābhyām | vānīyebhyaḥ |
Ablative | vānīyāt | vānīyābhyām | vānīyebhyaḥ |
Genitive | vānīyasya | vānīyayoḥ | vānīyānām |
Locative | vānīye | vānīyayoḥ | vānīyeṣu |