Declension table of ?vānīraka

Deva

MasculineSingularDualPlural
Nominativevānīrakaḥ vānīrakau vānīrakāḥ
Vocativevānīraka vānīrakau vānīrakāḥ
Accusativevānīrakam vānīrakau vānīrakān
Instrumentalvānīrakeṇa vānīrakābhyām vānīrakaiḥ vānīrakebhiḥ
Dativevānīrakāya vānīrakābhyām vānīrakebhyaḥ
Ablativevānīrakāt vānīrakābhyām vānīrakebhyaḥ
Genitivevānīrakasya vānīrakayoḥ vānīrakāṇām
Locativevānīrake vānīrakayoḥ vānīrakeṣu

Compound vānīraka -

Adverb -vānīrakam -vānīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria