Declension table of ?vānīraja

Deva

MasculineSingularDualPlural
Nominativevānīrajaḥ vānīrajau vānīrajāḥ
Vocativevānīraja vānīrajau vānīrajāḥ
Accusativevānīrajam vānīrajau vānīrajān
Instrumentalvānīrajena vānīrajābhyām vānīrajaiḥ vānīrajebhiḥ
Dativevānīrajāya vānīrajābhyām vānīrajebhyaḥ
Ablativevānīrajāt vānīrajābhyām vānīrajebhyaḥ
Genitivevānīrajasya vānīrajayoḥ vānīrajānām
Locativevānīraje vānīrajayoḥ vānīrajeṣu

Compound vānīraja -

Adverb -vānīrajam -vānīrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria