Declension table of ?vānīra

Deva

MasculineSingularDualPlural
Nominativevānīraḥ vānīrau vānīrāḥ
Vocativevānīra vānīrau vānīrāḥ
Accusativevānīram vānīrau vānīrān
Instrumentalvānīreṇa vānīrābhyām vānīraiḥ vānīrebhiḥ
Dativevānīrāya vānīrābhyām vānīrebhyaḥ
Ablativevānīrāt vānīrābhyām vānīrebhyaḥ
Genitivevānīrasya vānīrayoḥ vānīrāṇām
Locativevānīre vānīrayoḥ vānīreṣu

Compound vānīra -

Adverb -vānīram -vānīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria