Declension table of vāneyīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāneyī | vāneyyau | vāneyyaḥ |
Vocative | vāneyi | vāneyyau | vāneyyaḥ |
Accusative | vāneyīm | vāneyyau | vāneyīḥ |
Instrumental | vāneyyā | vāneyībhyām | vāneyībhiḥ |
Dative | vāneyyai | vāneyībhyām | vāneyībhyaḥ |
Ablative | vāneyyāḥ | vāneyībhyām | vāneyībhyaḥ |
Genitive | vāneyyāḥ | vāneyyoḥ | vāneyīnām |
Locative | vāneyyām | vāneyyoḥ | vāneyīṣu |