Declension table of ?vāneyapuṣpa

Deva

NeuterSingularDualPlural
Nominativevāneyapuṣpam vāneyapuṣpe vāneyapuṣpāṇi
Vocativevāneyapuṣpa vāneyapuṣpe vāneyapuṣpāṇi
Accusativevāneyapuṣpam vāneyapuṣpe vāneyapuṣpāṇi
Instrumentalvāneyapuṣpeṇa vāneyapuṣpābhyām vāneyapuṣpaiḥ
Dativevāneyapuṣpāya vāneyapuṣpābhyām vāneyapuṣpebhyaḥ
Ablativevāneyapuṣpāt vāneyapuṣpābhyām vāneyapuṣpebhyaḥ
Genitivevāneyapuṣpasya vāneyapuṣpayoḥ vāneyapuṣpāṇām
Locativevāneyapuṣpe vāneyapuṣpayoḥ vāneyapuṣpeṣu

Compound vāneyapuṣpa -

Adverb -vāneyapuṣpam -vāneyapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria