Declension table of ?vāneya

Deva

MasculineSingularDualPlural
Nominativevāneyaḥ vāneyau vāneyāḥ
Vocativevāneya vāneyau vāneyāḥ
Accusativevāneyam vāneyau vāneyān
Instrumentalvāneyena vāneyābhyām vāneyaiḥ vāneyebhiḥ
Dativevāneyāya vāneyābhyām vāneyebhyaḥ
Ablativevāneyāt vāneyābhyām vāneyebhyaḥ
Genitivevāneyasya vāneyayoḥ vāneyānām
Locativevāneye vāneyayoḥ vāneyeṣu

Compound vāneya -

Adverb -vāneyam -vāneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria