Declension table of vāndanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāndanaḥ | vāndanau | vāndanāḥ |
Vocative | vāndana | vāndanau | vāndanāḥ |
Accusative | vāndanam | vāndanau | vāndanān |
Instrumental | vāndanena | vāndanābhyām | vāndanaiḥ |
Dative | vāndanāya | vāndanābhyām | vāndanebhyaḥ |
Ablative | vāndanāt | vāndanābhyām | vāndanebhyaḥ |
Genitive | vāndanasya | vāndanayoḥ | vāndanānām |
Locative | vāndane | vāndanayoḥ | vāndaneṣu |