Declension table of ?vānavāsīmāhātmya

Deva

NeuterSingularDualPlural
Nominativevānavāsīmāhātmyam vānavāsīmāhātmye vānavāsīmāhātmyāni
Vocativevānavāsīmāhātmya vānavāsīmāhātmye vānavāsīmāhātmyāni
Accusativevānavāsīmāhātmyam vānavāsīmāhātmye vānavāsīmāhātmyāni
Instrumentalvānavāsīmāhātmyena vānavāsīmāhātmyābhyām vānavāsīmāhātmyaiḥ
Dativevānavāsīmāhātmyāya vānavāsīmāhātmyābhyām vānavāsīmāhātmyebhyaḥ
Ablativevānavāsīmāhātmyāt vānavāsīmāhātmyābhyām vānavāsīmāhātmyebhyaḥ
Genitivevānavāsīmāhātmyasya vānavāsīmāhātmyayoḥ vānavāsīmāhātmyānām
Locativevānavāsīmāhātmye vānavāsīmāhātmyayoḥ vānavāsīmāhātmyeṣu

Compound vānavāsīmāhātmya -

Adverb -vānavāsīmāhātmyam -vānavāsīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria