Declension table of ?vānavāsī

Deva

FeminineSingularDualPlural
Nominativevānavāsī vānavāsyau vānavāsyaḥ
Vocativevānavāsi vānavāsyau vānavāsyaḥ
Accusativevānavāsīm vānavāsyau vānavāsīḥ
Instrumentalvānavāsyā vānavāsībhyām vānavāsībhiḥ
Dativevānavāsyai vānavāsībhyām vānavāsībhyaḥ
Ablativevānavāsyāḥ vānavāsībhyām vānavāsībhyaḥ
Genitivevānavāsyāḥ vānavāsyoḥ vānavāsīnām
Locativevānavāsyām vānavāsyoḥ vānavāsīṣu

Compound vānavāsi - vānavāsī -

Adverb -vānavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria