Declension table of ?vānavāsaka

Deva

NeuterSingularDualPlural
Nominativevānavāsakam vānavāsake vānavāsakāni
Vocativevānavāsaka vānavāsake vānavāsakāni
Accusativevānavāsakam vānavāsake vānavāsakāni
Instrumentalvānavāsakena vānavāsakābhyām vānavāsakaiḥ
Dativevānavāsakāya vānavāsakābhyām vānavāsakebhyaḥ
Ablativevānavāsakāt vānavāsakābhyām vānavāsakebhyaḥ
Genitivevānavāsakasya vānavāsakayoḥ vānavāsakānām
Locativevānavāsake vānavāsakayoḥ vānavāsakeṣu

Compound vānavāsaka -

Adverb -vānavāsakam -vānavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria