Declension table of ?vānavāsaka

Deva

MasculineSingularDualPlural
Nominativevānavāsakaḥ vānavāsakau vānavāsakāḥ
Vocativevānavāsaka vānavāsakau vānavāsakāḥ
Accusativevānavāsakam vānavāsakau vānavāsakān
Instrumentalvānavāsakena vānavāsakābhyām vānavāsakaiḥ vānavāsakebhiḥ
Dativevānavāsakāya vānavāsakābhyām vānavāsakebhyaḥ
Ablativevānavāsakāt vānavāsakābhyām vānavāsakebhyaḥ
Genitivevānavāsakasya vānavāsakayoḥ vānavāsakānām
Locativevānavāsake vānavāsakayoḥ vānavāsakeṣu

Compound vānavāsaka -

Adverb -vānavāsakam -vānavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria