Declension table of ?vānaryaṣṭaka

Deva

NeuterSingularDualPlural
Nominativevānaryaṣṭakam vānaryaṣṭake vānaryaṣṭakāni
Vocativevānaryaṣṭaka vānaryaṣṭake vānaryaṣṭakāni
Accusativevānaryaṣṭakam vānaryaṣṭake vānaryaṣṭakāni
Instrumentalvānaryaṣṭakena vānaryaṣṭakābhyām vānaryaṣṭakaiḥ
Dativevānaryaṣṭakāya vānaryaṣṭakābhyām vānaryaṣṭakebhyaḥ
Ablativevānaryaṣṭakāt vānaryaṣṭakābhyām vānaryaṣṭakebhyaḥ
Genitivevānaryaṣṭakasya vānaryaṣṭakayoḥ vānaryaṣṭakānām
Locativevānaryaṣṭake vānaryaṣṭakayoḥ vānaryaṣṭakeṣu

Compound vānaryaṣṭaka -

Adverb -vānaryaṣṭakam -vānaryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria