Declension table of vānareśvaratīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānareśvaratīrtham | vānareśvaratīrthe | vānareśvaratīrthāni |
Vocative | vānareśvaratīrtha | vānareśvaratīrthe | vānareśvaratīrthāni |
Accusative | vānareśvaratīrtham | vānareśvaratīrthe | vānareśvaratīrthāni |
Instrumental | vānareśvaratīrthena | vānareśvaratīrthābhyām | vānareśvaratīrthaiḥ |
Dative | vānareśvaratīrthāya | vānareśvaratīrthābhyām | vānareśvaratīrthebhyaḥ |
Ablative | vānareśvaratīrthāt | vānareśvaratīrthābhyām | vānareśvaratīrthebhyaḥ |
Genitive | vānareśvaratīrthasya | vānareśvaratīrthayoḥ | vānareśvaratīrthānām |
Locative | vānareśvaratīrthe | vānareśvaratīrthayoḥ | vānareśvaratīrtheṣu |