Declension table of vānarendra

Deva

MasculineSingularDualPlural
Nominativevānarendraḥ vānarendrau vānarendrāḥ
Vocativevānarendra vānarendrau vānarendrāḥ
Accusativevānarendram vānarendrau vānarendrān
Instrumentalvānarendreṇa vānarendrābhyām vānarendraiḥ
Dativevānarendrāya vānarendrābhyām vānarendrebhyaḥ
Ablativevānarendrāt vānarendrābhyām vānarendrebhyaḥ
Genitivevānarendrasya vānarendrayoḥ vānarendrāṇām
Locativevānarendre vānarendrayoḥ vānarendreṣu

Compound vānarendra -

Adverb -vānarendram -vānarendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria