Declension table of vānaraketana

Deva

MasculineSingularDualPlural
Nominativevānaraketanaḥ vānaraketanau vānaraketanāḥ
Vocativevānaraketana vānaraketanau vānaraketanāḥ
Accusativevānaraketanam vānaraketanau vānaraketanān
Instrumentalvānaraketanena vānaraketanābhyām vānaraketanaiḥ
Dativevānaraketanāya vānaraketanābhyām vānaraketanebhyaḥ
Ablativevānaraketanāt vānaraketanābhyām vānaraketanebhyaḥ
Genitivevānaraketanasya vānaraketanayoḥ vānaraketanānām
Locativevānaraketane vānaraketanayoḥ vānaraketaneṣu

Compound vānaraketana -

Adverb -vānaraketanam -vānaraketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria