Declension table of ?vānaradhvaja

Deva

MasculineSingularDualPlural
Nominativevānaradhvajaḥ vānaradhvajau vānaradhvajāḥ
Vocativevānaradhvaja vānaradhvajau vānaradhvajāḥ
Accusativevānaradhvajam vānaradhvajau vānaradhvajān
Instrumentalvānaradhvajena vānaradhvajābhyām vānaradhvajaiḥ vānaradhvajebhiḥ
Dativevānaradhvajāya vānaradhvajābhyām vānaradhvajebhyaḥ
Ablativevānaradhvajāt vānaradhvajābhyām vānaradhvajebhyaḥ
Genitivevānaradhvajasya vānaradhvajayoḥ vānaradhvajānām
Locativevānaradhvaje vānaradhvajayoḥ vānaradhvajeṣu

Compound vānaradhvaja -

Adverb -vānaradhvajam -vānaradhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria