Declension table of ?vānarāpasada

Deva

MasculineSingularDualPlural
Nominativevānarāpasadaḥ vānarāpasadau vānarāpasadāḥ
Vocativevānarāpasada vānarāpasadau vānarāpasadāḥ
Accusativevānarāpasadam vānarāpasadau vānarāpasadān
Instrumentalvānarāpasadena vānarāpasadābhyām vānarāpasadaiḥ vānarāpasadebhiḥ
Dativevānarāpasadāya vānarāpasadābhyām vānarāpasadebhyaḥ
Ablativevānarāpasadāt vānarāpasadābhyām vānarāpasadebhyaḥ
Genitivevānarāpasadasya vānarāpasadayoḥ vānarāpasadānām
Locativevānarāpasade vānarāpasadayoḥ vānarāpasadeṣu

Compound vānarāpasada -

Adverb -vānarāpasadam -vānarāpasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria