Declension table of ?vānarākhya

Deva

NeuterSingularDualPlural
Nominativevānarākhyam vānarākhye vānarākhyāṇi
Vocativevānarākhya vānarākhye vānarākhyāṇi
Accusativevānarākhyam vānarākhye vānarākhyāṇi
Instrumentalvānarākhyeṇa vānarākhyābhyām vānarākhyaiḥ
Dativevānarākhyāya vānarākhyābhyām vānarākhyebhyaḥ
Ablativevānarākhyāt vānarākhyābhyām vānarākhyebhyaḥ
Genitivevānarākhyasya vānarākhyayoḥ vānarākhyāṇām
Locativevānarākhye vānarākhyayoḥ vānarākhyeṣu

Compound vānarākhya -

Adverb -vānarākhyam -vānarākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria