Declension table of ?vānarākṣa

Deva

MasculineSingularDualPlural
Nominativevānarākṣaḥ vānarākṣau vānarākṣāḥ
Vocativevānarākṣa vānarākṣau vānarākṣāḥ
Accusativevānarākṣam vānarākṣau vānarākṣān
Instrumentalvānarākṣeṇa vānarākṣābhyām vānarākṣaiḥ vānarākṣebhiḥ
Dativevānarākṣāya vānarākṣābhyām vānarākṣebhyaḥ
Ablativevānarākṣāt vānarākṣābhyām vānarākṣebhyaḥ
Genitivevānarākṣasya vānarākṣayoḥ vānarākṣāṇām
Locativevānarākṣe vānarākṣayoḥ vānarākṣeṣu

Compound vānarākṣa -

Adverb -vānarākṣam -vānarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria