Declension table of vānarāghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānarāghātaḥ | vānarāghātau | vānarāghātāḥ |
Vocative | vānarāghāta | vānarāghātau | vānarāghātāḥ |
Accusative | vānarāghātam | vānarāghātau | vānarāghātān |
Instrumental | vānarāghātena | vānarāghātābhyām | vānarāghātaiḥ |
Dative | vānarāghātāya | vānarāghātābhyām | vānarāghātebhyaḥ |
Ablative | vānarāghātāt | vānarāghātābhyām | vānarāghātebhyaḥ |
Genitive | vānarāghātasya | vānarāghātayoḥ | vānarāghātānām |
Locative | vānarāghāte | vānarāghātayoḥ | vānarāghāteṣu |