Declension table of ?vānarāghāta

Deva

MasculineSingularDualPlural
Nominativevānarāghātaḥ vānarāghātau vānarāghātāḥ
Vocativevānarāghāta vānarāghātau vānarāghātāḥ
Accusativevānarāghātam vānarāghātau vānarāghātān
Instrumentalvānarāghātena vānarāghātābhyām vānarāghātaiḥ vānarāghātebhiḥ
Dativevānarāghātāya vānarāghātābhyām vānarāghātebhyaḥ
Ablativevānarāghātāt vānarāghātābhyām vānarāghātebhyaḥ
Genitivevānarāghātasya vānarāghātayoḥ vānarāghātānām
Locativevānarāghāte vānarāghātayoḥ vānarāghāteṣu

Compound vānarāghāta -

Adverb -vānarāghātam -vānarāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria