Declension table of ?vānaprasthadharma

Deva

NeuterSingularDualPlural
Nominativevānaprasthadharmam vānaprasthadharme vānaprasthadharmāṇi
Vocativevānaprasthadharma vānaprasthadharme vānaprasthadharmāṇi
Accusativevānaprasthadharmam vānaprasthadharme vānaprasthadharmāṇi
Instrumentalvānaprasthadharmeṇa vānaprasthadharmābhyām vānaprasthadharmaiḥ
Dativevānaprasthadharmāya vānaprasthadharmābhyām vānaprasthadharmebhyaḥ
Ablativevānaprasthadharmāt vānaprasthadharmābhyām vānaprasthadharmebhyaḥ
Genitivevānaprasthadharmasya vānaprasthadharmayoḥ vānaprasthadharmāṇām
Locativevānaprasthadharme vānaprasthadharmayoḥ vānaprasthadharmeṣu

Compound vānaprasthadharma -

Adverb -vānaprasthadharmam -vānaprasthadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria