Declension table of vānaprastha

Deva

NeuterSingularDualPlural
Nominativevānaprastham vānaprasthe vānaprasthāni
Vocativevānaprastha vānaprasthe vānaprasthāni
Accusativevānaprastham vānaprasthe vānaprasthāni
Instrumentalvānaprasthena vānaprasthābhyām vānaprasthaiḥ
Dativevānaprasthāya vānaprasthābhyām vānaprasthebhyaḥ
Ablativevānaprasthāt vānaprasthābhyām vānaprasthebhyaḥ
Genitivevānaprasthasya vānaprasthayoḥ vānaprasthānām
Locativevānaprasthe vānaprasthayoḥ vānaprastheṣu

Compound vānaprastha -

Adverb -vānaprastham -vānaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria