Declension table of vānamantaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānamantaraḥ | vānamantarau | vānamantarāḥ |
Vocative | vānamantara | vānamantarau | vānamantarāḥ |
Accusative | vānamantaram | vānamantarau | vānamantarān |
Instrumental | vānamantareṇa | vānamantarābhyām | vānamantaraiḥ |
Dative | vānamantarāya | vānamantarābhyām | vānamantarebhyaḥ |
Ablative | vānamantarāt | vānamantarābhyām | vānamantarebhyaḥ |
Genitive | vānamantarasya | vānamantarayoḥ | vānamantarāṇām |
Locative | vānamantare | vānamantarayoḥ | vānamantareṣu |