Declension table of vānamantara

Deva

MasculineSingularDualPlural
Nominativevānamantaraḥ vānamantarau vānamantarāḥ
Vocativevānamantara vānamantarau vānamantarāḥ
Accusativevānamantaram vānamantarau vānamantarān
Instrumentalvānamantareṇa vānamantarābhyām vānamantaraiḥ
Dativevānamantarāya vānamantarābhyām vānamantarebhyaḥ
Ablativevānamantarāt vānamantarābhyām vānamantarebhyaḥ
Genitivevānamantarasya vānamantarayoḥ vānamantarāṇām
Locativevānamantare vānamantarayoḥ vānamantareṣu

Compound vānamantara -

Adverb -vānamantaram -vānamantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria