Declension table of ?vānakauśāmbeya

Deva

NeuterSingularDualPlural
Nominativevānakauśāmbeyam vānakauśāmbeye vānakauśāmbeyāni
Vocativevānakauśāmbeya vānakauśāmbeye vānakauśāmbeyāni
Accusativevānakauśāmbeyam vānakauśāmbeye vānakauśāmbeyāni
Instrumentalvānakauśāmbeyena vānakauśāmbeyābhyām vānakauśāmbeyaiḥ
Dativevānakauśāmbeyāya vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Ablativevānakauśāmbeyāt vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Genitivevānakauśāmbeyasya vānakauśāmbeyayoḥ vānakauśāmbeyānām
Locativevānakauśāmbeye vānakauśāmbeyayoḥ vānakauśāmbeyeṣu

Compound vānakauśāmbeya -

Adverb -vānakauśāmbeyam -vānakauśāmbeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria