Declension table of ?vānakauśāmbeya

Deva

MasculineSingularDualPlural
Nominativevānakauśāmbeyaḥ vānakauśāmbeyau vānakauśāmbeyāḥ
Vocativevānakauśāmbeya vānakauśāmbeyau vānakauśāmbeyāḥ
Accusativevānakauśāmbeyam vānakauśāmbeyau vānakauśāmbeyān
Instrumentalvānakauśāmbeyena vānakauśāmbeyābhyām vānakauśāmbeyaiḥ vānakauśāmbeyebhiḥ
Dativevānakauśāmbeyāya vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Ablativevānakauśāmbeyāt vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Genitivevānakauśāmbeyasya vānakauśāmbeyayoḥ vānakauśāmbeyānām
Locativevānakauśāmbeye vānakauśāmbeyayoḥ vānakauśāmbeyeṣu

Compound vānakauśāmbeya -

Adverb -vānakauśāmbeyam -vānakauśāmbeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria