Declension table of vānakauśāmbeya

Deva

MasculineSingularDualPlural
Nominativevānakauśāmbeyaḥ vānakauśāmbeyau vānakauśāmbeyāḥ
Vocativevānakauśāmbeya vānakauśāmbeyau vānakauśāmbeyāḥ
Accusativevānakauśāmbeyam vānakauśāmbeyau vānakauśāmbeyān
Instrumentalvānakauśāmbeyena vānakauśāmbeyābhyām vānakauśāmbeyaiḥ
Dativevānakauśāmbeyāya vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Ablativevānakauśāmbeyāt vānakauśāmbeyābhyām vānakauśāmbeyebhyaḥ
Genitivevānakauśāmbeyasya vānakauśāmbeyayoḥ vānakauśāmbeyānām
Locativevānakauśāmbeye vānakauśāmbeyayoḥ vānakauśāmbeyeṣu

Compound vānakauśāmbeya -

Adverb -vānakauśāmbeyam -vānakauśāmbeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria