Declension table of ?vānaka

Deva

NeuterSingularDualPlural
Nominativevānakam vānake vānakāni
Vocativevānaka vānake vānakāni
Accusativevānakam vānake vānakāni
Instrumentalvānakena vānakābhyām vānakaiḥ
Dativevānakāya vānakābhyām vānakebhyaḥ
Ablativevānakāt vānakābhyām vānakebhyaḥ
Genitivevānakasya vānakayoḥ vānakānām
Locativevānake vānakayoḥ vānakeṣu

Compound vānaka -

Adverb -vānakam -vānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria