Declension table of ?vāna

Deva

NeuterSingularDualPlural
Nominativevānam vāne vānāni
Vocativevāna vāne vānāni
Accusativevānam vāne vānāni
Instrumentalvānena vānābhyām vānaiḥ
Dativevānāya vānābhyām vānebhyaḥ
Ablativevānāt vānābhyām vānebhyaḥ
Genitivevānasya vānayoḥ vānānām
Locativevāne vānayoḥ vāneṣu

Compound vāna -

Adverb -vānam -vānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria