Declension table of ?vāna

Deva

MasculineSingularDualPlural
Nominativevānaḥ vānau vānāḥ
Vocativevāna vānau vānāḥ
Accusativevānam vānau vānān
Instrumentalvānena vānābhyām vānaiḥ vānebhiḥ
Dativevānāya vānābhyām vānebhyaḥ
Ablativevānāt vānābhyām vānebhyaḥ
Genitivevānasya vānayoḥ vānānām
Locativevāne vānayoḥ vāneṣu

Compound vāna -

Adverb -vānam -vānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria