Declension table of ?vāmya

Deva

MasculineSingularDualPlural
Nominativevāmyaḥ vāmyau vāmyāḥ
Vocativevāmya vāmyau vāmyāḥ
Accusativevāmyam vāmyau vāmyān
Instrumentalvāmyena vāmyābhyām vāmyaiḥ vāmyebhiḥ
Dativevāmyāya vāmyābhyām vāmyebhyaḥ
Ablativevāmyāt vāmyābhyām vāmyebhyaḥ
Genitivevāmyasya vāmyayoḥ vāmyānām
Locativevāmye vāmyayoḥ vāmyeṣu

Compound vāmya -

Adverb -vāmyam -vāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria