Declension table of vāmoru

Deva

FeminineSingularDualPlural
Nominativevāmoruḥ vāmorū vāmoravaḥ
Vocativevāmoro vāmorū vāmoravaḥ
Accusativevāmorum vāmorū vāmorūḥ
Instrumentalvāmorvā vāmorubhyām vāmorubhiḥ
Dativevāmorvai vāmorave vāmorubhyām vāmorubhyaḥ
Ablativevāmorvāḥ vāmoroḥ vāmorubhyām vāmorubhyaḥ
Genitivevāmorvāḥ vāmoroḥ vāmorvoḥ vāmorūṇām
Locativevāmorvām vāmorau vāmorvoḥ vāmoruṣu

Compound vāmoru -

Adverb -vāmoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria