Declension table of vāmilāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmilā | vāmile | vāmilāḥ |
Vocative | vāmile | vāmile | vāmilāḥ |
Accusative | vāmilām | vāmile | vāmilāḥ |
Instrumental | vāmilayā | vāmilābhyām | vāmilābhiḥ |
Dative | vāmilāyai | vāmilābhyām | vāmilābhyaḥ |
Ablative | vāmilāyāḥ | vāmilābhyām | vāmilābhyaḥ |
Genitive | vāmilāyāḥ | vāmilayoḥ | vāmilānām |
Locative | vāmilāyām | vāmilayoḥ | vāmilāsu |