Declension table of ?vāmilā

Deva

FeminineSingularDualPlural
Nominativevāmilā vāmile vāmilāḥ
Vocativevāmile vāmile vāmilāḥ
Accusativevāmilām vāmile vāmilāḥ
Instrumentalvāmilayā vāmilābhyām vāmilābhiḥ
Dativevāmilāyai vāmilābhyām vāmilābhyaḥ
Ablativevāmilāyāḥ vāmilābhyām vāmilābhyaḥ
Genitivevāmilāyāḥ vāmilayoḥ vāmilānām
Locativevāmilāyām vāmilayoḥ vāmilāsu

Adverb -vāmilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria