Declension table of vāmikā

Deva

FeminineSingularDualPlural
Nominativevāmikā vāmike vāmikāḥ
Vocativevāmike vāmike vāmikāḥ
Accusativevāmikām vāmike vāmikāḥ
Instrumentalvāmikayā vāmikābhyām vāmikābhiḥ
Dativevāmikāyai vāmikābhyām vāmikābhyaḥ
Ablativevāmikāyāḥ vāmikābhyām vāmikābhyaḥ
Genitivevāmikāyāḥ vāmikayoḥ vāmikānām
Locativevāmikāyām vāmikayoḥ vāmikāsu

Adverb -vāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria