Declension table of vāmīratha

Deva

MasculineSingularDualPlural
Nominativevāmīrathaḥ vāmīrathau vāmīrathāḥ
Vocativevāmīratha vāmīrathau vāmīrathāḥ
Accusativevāmīratham vāmīrathau vāmīrathān
Instrumentalvāmīrathena vāmīrathābhyām vāmīrathaiḥ
Dativevāmīrathāya vāmīrathābhyām vāmīrathebhyaḥ
Ablativevāmīrathāt vāmīrathābhyām vāmīrathebhyaḥ
Genitivevāmīrathasya vāmīrathayoḥ vāmīrathānām
Locativevāmīrathe vāmīrathayoḥ vāmīratheṣu

Compound vāmīratha -

Adverb -vāmīratham -vāmīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria