Declension table of vāmekṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmekṣaṇā | vāmekṣaṇe | vāmekṣaṇāḥ |
Vocative | vāmekṣaṇe | vāmekṣaṇe | vāmekṣaṇāḥ |
Accusative | vāmekṣaṇām | vāmekṣaṇe | vāmekṣaṇāḥ |
Instrumental | vāmekṣaṇayā | vāmekṣaṇābhyām | vāmekṣaṇābhiḥ |
Dative | vāmekṣaṇāyai | vāmekṣaṇābhyām | vāmekṣaṇābhyaḥ |
Ablative | vāmekṣaṇāyāḥ | vāmekṣaṇābhyām | vāmekṣaṇābhyaḥ |
Genitive | vāmekṣaṇāyāḥ | vāmekṣaṇayoḥ | vāmekṣaṇānām |
Locative | vāmekṣaṇāyām | vāmekṣaṇayoḥ | vāmekṣaṇāsu |