Declension table of ?vāmaśiva

Deva

MasculineSingularDualPlural
Nominativevāmaśivaḥ vāmaśivau vāmaśivāḥ
Vocativevāmaśiva vāmaśivau vāmaśivāḥ
Accusativevāmaśivam vāmaśivau vāmaśivān
Instrumentalvāmaśivena vāmaśivābhyām vāmaśivaiḥ vāmaśivebhiḥ
Dativevāmaśivāya vāmaśivābhyām vāmaśivebhyaḥ
Ablativevāmaśivāt vāmaśivābhyām vāmaśivebhyaḥ
Genitivevāmaśivasya vāmaśivayoḥ vāmaśivānām
Locativevāmaśive vāmaśivayoḥ vāmaśiveṣu

Compound vāmaśiva -

Adverb -vāmaśivam -vāmaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria