Declension table of ?vāmaśīlā

Deva

FeminineSingularDualPlural
Nominativevāmaśīlā vāmaśīle vāmaśīlāḥ
Vocativevāmaśīle vāmaśīle vāmaśīlāḥ
Accusativevāmaśīlām vāmaśīle vāmaśīlāḥ
Instrumentalvāmaśīlayā vāmaśīlābhyām vāmaśīlābhiḥ
Dativevāmaśīlāyai vāmaśīlābhyām vāmaśīlābhyaḥ
Ablativevāmaśīlāyāḥ vāmaśīlābhyām vāmaśīlābhyaḥ
Genitivevāmaśīlāyāḥ vāmaśīlayoḥ vāmaśīlānām
Locativevāmaśīlāyām vāmaśīlayoḥ vāmaśīlāsu

Adverb -vāmaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria