Declension table of ?vāmaśīla

Deva

NeuterSingularDualPlural
Nominativevāmaśīlam vāmaśīle vāmaśīlāni
Vocativevāmaśīla vāmaśīle vāmaśīlāni
Accusativevāmaśīlam vāmaśīle vāmaśīlāni
Instrumentalvāmaśīlena vāmaśīlābhyām vāmaśīlaiḥ
Dativevāmaśīlāya vāmaśīlābhyām vāmaśīlebhyaḥ
Ablativevāmaśīlāt vāmaśīlābhyām vāmaśīlebhyaḥ
Genitivevāmaśīlasya vāmaśīlayoḥ vāmaśīlānām
Locativevāmaśīle vāmaśīlayoḥ vāmaśīleṣu

Compound vāmaśīla -

Adverb -vāmaśīlam -vāmaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria