Declension table of ?vāmaśīla

Deva

MasculineSingularDualPlural
Nominativevāmaśīlaḥ vāmaśīlau vāmaśīlāḥ
Vocativevāmaśīla vāmaśīlau vāmaśīlāḥ
Accusativevāmaśīlam vāmaśīlau vāmaśīlān
Instrumentalvāmaśīlena vāmaśīlābhyām vāmaśīlaiḥ vāmaśīlebhiḥ
Dativevāmaśīlāya vāmaśīlābhyām vāmaśīlebhyaḥ
Ablativevāmaśīlāt vāmaśīlābhyām vāmaśīlebhyaḥ
Genitivevāmaśīlasya vāmaśīlayoḥ vāmaśīlānām
Locativevāmaśīle vāmaśīlayoḥ vāmaśīleṣu

Compound vāmaśīla -

Adverb -vāmaśīlam -vāmaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria