Declension table of vāmaśīlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmaśīlaḥ | vāmaśīlau | vāmaśīlāḥ |
Vocative | vāmaśīla | vāmaśīlau | vāmaśīlāḥ |
Accusative | vāmaśīlam | vāmaśīlau | vāmaśīlān |
Instrumental | vāmaśīlena | vāmaśīlābhyām | vāmaśīlaiḥ |
Dative | vāmaśīlāya | vāmaśīlābhyām | vāmaśīlebhyaḥ |
Ablative | vāmaśīlāt | vāmaśīlābhyām | vāmaśīlebhyaḥ |
Genitive | vāmaśīlasya | vāmaśīlayoḥ | vāmaśīlānām |
Locative | vāmaśīle | vāmaśīlayoḥ | vāmaśīleṣu |